Skip to product information
Overview:
Ganakchakrachudamani Bhaskar (Sanskrit) | गणकचक्रचूडामणि भास्कर (संस्कृत)भारतीय खगोलशास्त्रस्य आद्य : रचयिता अस्ति आर्यभट्ट : किन्तु तस्य क्ल्शाध्याय : तु भास्कराचार्येण लिखित : | अष्टाशतवर्षपूर्वम् एष : गणितशिरोमणि : दिवंगत : | गणितविषयस्य इतिहासे स : अजरामर : अभवत् | तस्य लीलावतीग्रन्थे विद्यमानं गणितविषयकं ज्ञानं अद्यापि आधुनिकान् जनान् अपि सम्मोहयति | तथैव भास्कराचार्यस्य उत्तुड्.गाया : प्रतिभाया :...
Ganakchakrachudamani Bhaskar (Sanskrit) | गणकचक्रचूडामणि भास्कर (संस्कृत)भारतीय खगोलशास्त्रस्य आद्य : रचयिता अस्ति आर्यभट्ट : किन्तु तस्य क्ल्शाध्याय : तु भास्कराचार्येण लिखित : | अष्टाशतवर्षपूर्वम् एष : गणितशिरोमणि : दिवंगत : | गणितविषयस्य इतिहासे स : अजरामर : अभवत् | तस्य लीलावतीग्रन्थे विद्यमानं गणितविषयकं ज्ञानं अद्यापि आधुनिकान् जनान् अपि सम्मोहयति | तथैव भास्कराचार्यस्य उत्तुड्.गाया : प्रतिभाया :...
Pickup currently not available